Image
Israel
Image
Bangladesh
Image
China
Image
India
Image
Japan
Image
Pakistan
Image
Portugal
Image
Russia
Image
Saudi Arabia
Image
Spain
Image
United Kingdom

LANGUAGE: SANSKRIT
प्रत्येकं राष्ट्रस्य, प्रत्येकस्य जनानां, प्रत्येकस्य जिहायाः, प्रत्येकस्य जनजातेः च कृते अतीव महत्त्वपूर्णः सन्देशः। सन्देशस्य सारांशः : १. जीवनस्य द्वौ प्रकारौ स्तः, २. ते सन्ति: 1. प्राकृतिकजीवनम् 2. अलौकिकजीवनम् प्राकृतिकजीवनम् : एतत् भवतः पितुः मातुः च माध्यमेन दत्तम्। भवतः अनुमतिं विना एव आसीत्। प्राकृतिकजीवनस्य सर्वेषां मानवानाम् आरम्भः अन्तः च भवति। प्राकृतिकजीवनस्य अनन्तरं शीघ्रमेव आगमिष्यमाणस्य जीवनस्य द्वितीयः प्रकारः अस्ति : १. अलौकिक जीवनम् । अनन्तजीवनम् अथवा अनन्तजीवनम् इति अपि उच्यते। एषः प्रकारः जीवनं स्वर्गपृथिव्याः सृष्टिकर्ता सर्वशक्तिमान् ईश्वरात् प्रत्यक्षतया आगच्छति। अन्येषु शब्देषु केवलं भवद्भ्यः दीयते केवलं सशक्तस्य ईश्वरस्य आत्मानम्। एतत् जीवनं सदा स्थास्यति। तस्य अन्तः नास्ति। महत्त्वपूर्णः बिन्दुः - प्राकृतिकजीवनस्य विपरीतम् ईश्वरस्य भवतः अनुमतिः आवश्यकी यत् सः भवतः एतत् अलौकिकजीवनं दातुं शक्नोति। अन्येषु शब्देषु प्राकृतिकजीवनस्य अनन्तरं सदा जीवितुं निर्णयः भवतः एव । एकमात्रं मुख्या आवश्यकता अस्ति यत् भवतः सर्वाणि पापानि प्रक्षालितव्यानि, ईश्वरेण च क्षमा कर्तव्यानि। परमेश्वरस्य पुत्रः येशुमसीहः प्रकाशितवाक्यग्रन्थे ३:२० पश्यतु अहं द्वारे स्थित्वा ठोकयामि, यदि कोऽपि मनुष्यः मम वाणीं शृणोति, द्वारं च उद्घाटयति तर्हि अहं तस्य समीपं प्रविश्य तेन सह भोजनं करिष्यामि, सः च मया सह भोजनं करिष्यामि। प्रकाशितवाक्यम् ३:२०। अस्य अर्थः अस्ति यत् येशुमसीहस्य भवतः हृदये आगत्य तत्र निवसितुं भवतः सर्वाणि पापानि क्षमितुं च भवतः अनुमतिः आवश्यकी अस्ति। येशुमसीहेन क्रूसे कृतस्य बलिदानस्य पश्चात्तापं स्वीकृत्य च भवतः पापं तत्क्षणमेव क्षमितं भवति। यदि भवान् तत् कर्तुम् इच्छति तर्हि अधोलिखितायाः प्रार्थनायाः अधः प्रार्थनां कुरुत, भवतः मोक्षाय: प्रार्थना। प्रिय बहुमूल्य आगन्तुक, ९. यदि भवान् परमेश्वरस्य पुत्रं, येशुमसीहं, स्वस्य प्रभुं व्यक्तिगतं च उद्धारकं च स्वीकुर्वितुं इच्छति, पुनः जन्म प्राप्नुयात्, तर्हि, निश्छलतया श्रव्यतया च स्वस्य हृदयात् अधः प्रार्थनाः प्रार्थयन्तु, येशुमसीहं स्वहृदये स्वीकुर्वन्तु, यथावत् प्रार्थनां कुर्वन्तु। [1] पिता, अहं स्वीकुर्वन् अस्मि यत् अहं पापी अस्मि, अहं च भवन्तं ईश्वरं प्रसन्नं कर्तुं न शक्नोमि, मम स्वस्य सुकृतस्य धर्मस्य वा आधारेण! [2] अतः अहं पश्चात्तापं कृत्वा मम सर्वाणि पापानि परित्यज्य तव पुत्रेण येशुमसीहेन भवता सह परमेश्वरेण सह सन्धिं प्रविश्य तव धर्मं मम इति स्वीकुर्वन्। [3] प्रभु येशुमसीह, अहं भवतः कृते मम हृदयस्य द्वारं उद्घाटयामि, अद्य, आगत्य मयि जीवतु, इदानीं च अनन्तकालं यावत्। [4] पिता, भवतः पुत्रस्य येशुमसीहस्य बहुमूल्यं रक्तेन मां शोधयतु, यत् भवतः पुत्रः कलवारीक्रौसे मम कृते प्रक्षिप्तवान्। [5] अपि च, अद्य, 1 मम आत्मानं, आत्मानं, शरीरं च भवद्भ्यः सदा समर्पयतु। [6] प्रभु येशुमसीह, आगत्य मां बप्तिस्मां कुरु, पवित्रात्मना च पूरय, यथा भवता स्ववचने प्रतिज्ञातं; तथा च ईश्वरेण सह चलनस्य एतस्याः नूतनायाः यात्रायाः आरम्भं कर्तुं मां सशक्तं कुरुत। [7] पिता, भवतः पुत्रस्य, येशुमसीहस्य बहुमूल्यनाम्ना, नूतनजीवनस्य अस्य चमत्कारस्य कृते धन्यवादः। अमेन् । प्रिय भ्राता / भगिनी, ९. यदि भवता उपर्युक्तानि प्रार्थनानि, हृदयात् निश्छलतया प्रार्थितानि, तर्हि भवतः पुनः जन्म अभवत्। अभिनन्दनम् ! ईश्वरस्य कुटुम्बे भवतः स्वागतम् अस्ति। आध्यात्मिकवृद्धिः अग्रिमः अस्ति : १. STAY FOCUSED, स्वर्गस्य कृते, नरकात् स्वर्गं प्रति पलायनस्य एकमात्रं साधनम्। प्रिय आगन्तुक, ९. इदानीं त्वं पुनः जन्म प्राप्नोषि, ईश्वरस्य राज्ये,भवता आध्यात्मिकरूपेण वर्धनीया। एतदर्थं भवतः समर्पणस्य आवश्यकता वर्तते। FOUND, BELOW, तत्र केवलं कतिचन सोपानानि सन्ति यत् भवद्भिः ग्रहीतुं आवश्यकम् [1] एकं पूर्णं बाइबिलविश्वासयुक्तं चर्चं ज्ञातव्यं, तस्मिन् च सम्मिलितं कुर्वन्तु। [2] जलबप्तिस्मायाः अवसरान् अन्वेष्टुम्, विसर्जनेन। [3] भवतः नूतनमित्रस्य येशुमसीहस्य विषये अधिकं ज्ञातुं स्वस्य बाइबिलं पठन्तु, विशेषतः मत्ती, लूका, मरकुस, योहनानाम् अनुसारं सुसमाचारं पठन्तु। [4] शीघ्रं नियमितरूपेण प्रार्थनां कुर्वन्तु, भवतः आध्यात्मिक-उत्थानार्थं। [5] येशुमसीहे परमेश्वरस्य प्रेम्णः विषये अन्येभ्यः कथयन्तु। [6] अन्यैः ईश्वरस्य वास्तविकपुरुषैः लिखितानि अन्ये ईसाईपुस्तकानि पठन्तु। [7] पवित्रतायां जीवन्तु [8] धन्यः तिष्ठतु
To recommend this site
to a friend, click here

Guestbook. Designed, Developed, Maintained:
K.N. Arku-Lawson, Evangelist